वांछित मन्त्र चुनें
आर्चिक को चुनें

र꣣यिं꣡ न꣢श्चि꣣त्र꣢म꣣श्वि꣢न꣣मि꣡न्दो꣢ वि꣣श्वा꣢यु꣣मा꣡ भ꣢र । अ꣡था꣢ नो꣣ व꣡स्य꣢सस्कृधि ॥१०५६॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

रयिं नश्चित्रमश्विनमिन्दो विश्वायुमा भर । अथा नो वस्यसस्कृधि ॥१०५६॥

मन्त्र उच्चारण
पद पाठ

र꣣यि꣢म् । नः꣣ । चित्र꣢म् । अ꣣श्वि꣡न꣢म् । इ꣡न्दो꣢꣯ । वि꣣श्वा꣡यु꣢म् । वि꣣श्व꣢ । आ꣣युम् । आ꣢ । भ꣣र । अ꣡थ꣢꣯ । नः꣣ । व꣡स्य꣢꣯सः । कृ꣣धि ॥१०५६॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1056 | (कौथोम) 4 » 1 » 4 » 10 | (रानायाणीय) 7 » 2 » 1 » 10


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

आगे पुनः परमात्मा और राजा का ही विषय कहा गया है।

पदार्थान्वयभाषाः -

हे (इन्दो) चन्द्रमा के समान आह्लाददायक परमैश्वर्यशालिन् जगदीश्वर वा राजन् ! आप (नः) हमारे लिए (चित्रम्) अद्भुत, चित्र-विचित्र (अश्विनम्) शीघ्रगामी, (विश्वायुम्) पूर्ण आयु देनेवाला अथवा सब मनुष्यों का हित करनेवाला (रयिम्) धन (आ भर) प्राप्त कराओ। (अथ) इस प्रकार (नः) हमें (वस्यसः) अतिशय ऐश्वर्यवान् (कृधि) करो ॥१०॥

भावार्थभाषाः -

वही धन वास्तव में धन होता है, जिससे पूर्ण आयु और सब मनुष्यों का हित सिद्ध हो। जो विलास में लिप्त करके आयु को क्षय करनेवाला तथा दीनजनों से द्वेष करनेवाला धन होता है वह धन नहीं, किन्तु मौत होती है ॥१०॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ पुनरपि परमात्मनृपत्योरेव विषयं प्राह।

पदार्थान्वयभाषाः -

हे (इन्दो) चन्द्रवदाह्लादक परमैश्वर्यशालिन् जगदीश्वर नृपते वा ! त्वम् (नः) अस्मभ्यम् (चित्रम्) अद्भुतम्, चित्रविचित्रम्, (अश्विनम्) आशुगामिनम्, (विश्वायुम्) पूर्णायुष्करम् यद्वा विश्वजनहितकरम्। [आयुष् शब्दवदुकारान्तोऽप्यायुर्वाचक आयुशब्दोऽस्ति। ‘आयु’ इति मनुष्यनामसु च पठितम् निघं० २।३।] (रयिम्) धनम् (आ भर) आहर। (अथ) एवम् (नः) अस्मान् (वस्यसः) अतिशयेन वसुमतः (कृधि) कुरु ॥१०॥

भावार्थभाषाः -

तदेव धनं वस्तुतो धनं भवति येन पूर्णमायुर्विश्वेषां मनुष्याणां हितं च साध्यते, यत्तु विलासे संलिप्यायुःक्षयकरं दीनजनविद्वेषकरं च तद्धनं धनं च किन्तु मृत्युरेव ॥१०॥

टिप्पणी: १. ऋ० ९।४।१०।